B 333-2 Praśnādīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 333/2
Title: Praśnādīpikā
Dimensions: 23.9 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4012
Remarks:
Reel No. B 333-2
Inventory No.: 54416
Title Praśnadīpikā
Author Kāśīnātha
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.9 x 9.5 cm
Folios 10
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand and lower right-hand margin under the marginal title praśna. dī.and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4012
Manuscript Features
On the exposure 2 is written Praśnadīpikā kāśīnāthakṛtā
Excerpts
Beginning
śrīmad ekadaṃtāya namaḥ || ||
timirāmbunidhau magnaṃ karair uddhṛtya yo jagat ||
praṇayatyāturaṃ pītvā tasmai sarvātmane namaḥ || (2)1 ||
mihirestaṃ upāyāte tamasāndhe dharātale ||
praśnagehe pradīpoyaṃ kāśināthakṛto (!) vabhau || 2 ||
uccanīcādikaṃ bhāvaṃ śa(3)trumitragṛhādikaṃ ||
vicāryaṃ saṃ jātakaṃ ca praśnaṃ vrūyād vicakṣaṇaḥ || 3 || (fol. 1v1–3)
End
yaḥ paśyati graho lagnaṃ kendrasthas tasya yo rasaḥ ||
sa rasah prathamaṃ buktvā tvaṣṭāne ca balāt kramāt || 3 ||
(4) pāpair lagne śubhair yukte śubhe vā pāpasaṃyute ||
yadvastu prathamaṃ prāptaṃ tvaṣṭā tac ca na bhujyate || 4 || (fol. 10r3–4)
Colophon
iti kāśināthakṛte (5) praśnadīpikāyāṃ bhojanapraśnaḥ ṣoḍaśaḥ samāptam agamat || ❁ ||…(9) tithīśāvahniko gaurī gaṇēśo hir guho raviḥ ||
śivo durgāntako viśve harikāmaḥ śivaḥ śaśī || 2 || śrīrameśaḥ || (fol. 10r4–5,9)
Microfilm Details
Reel No. B 333/2
Date of Filming 01-08-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 3
Catalogued by JU/MS
Date 02-03-2006
Bibliography