B 333-2 Praśnādīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/2
Title: Praśnādīpikā
Dimensions: 23.9 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4012
Remarks:


Reel No. B 333-2

Inventory No.: 54416

Title Praśnadīpikā

Author Kāśīnātha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.9 x 9.5 cm

Folios 10

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand and lower right-hand margin under the marginal title praśna. dī.and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4012

Manuscript Features

On the exposure 2 is written Praśnadīpikā kāśīnāthakṛtā

Excerpts

Beginning

śrīmad ekadaṃtāya namaḥ || ||

timirāmbunidhau magnaṃ karair uddhṛtya yo jagat ||

praṇayatyāturaṃ pītvā tasmai sarvātmane namaḥ || (2)1 ||

mihirestaṃ upāyāte tamasāndhe dharātale ||

praśnagehe pradīpoyaṃ kāśināthakṛto (!) vabhau || 2 ||

uccanīcādikaṃ bhāvaṃ śa(3)trumitragṛhādikaṃ ||

vicāryaṃ saṃ jātakaṃ ca praśnaṃ vrūyād vicakṣaṇaḥ || 3 || (fol. 1v1–3)

End

yaḥ paśyati graho lagnaṃ kendrasthas tasya yo rasaḥ ||

sa rasah prathamaṃ buktvā tvaṣṭāne ca balāt kramāt || 3 ||

(4) pāpair lagne śubhair yukte śubhe vā pāpasaṃyute ||

yadvastu prathamaṃ prāptaṃ tvaṣṭā tac ca na bhujyate  || 4 || (fol. 10r3–4)

Colophon

iti kāśināthakṛte (5) praśnadīpikāyāṃ bhojanapraśnaḥ ṣoḍaśaḥ samāptam agamat || ❁ ||…(9) tithīśāvahniko gaurī gaṇēśo hir guho raviḥ ||

śivo durgāntako viśve harikāmaḥ śivaḥ śaśī || 2 || śrīrameśaḥ || (fol. 10r4–5,9)

Microfilm Details

Reel No. B 333/2

Date of Filming 01-08-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3

Catalogued by JU/MS

Date 02-03-2006

Bibliography